Declension table of nīlakaṇṭha

Deva

MasculineSingularDualPlural
Nominativenīlakaṇṭhaḥ nīlakaṇṭhau nīlakaṇṭhāḥ
Vocativenīlakaṇṭha nīlakaṇṭhau nīlakaṇṭhāḥ
Accusativenīlakaṇṭham nīlakaṇṭhau nīlakaṇṭhān
Instrumentalnīlakaṇṭhena nīlakaṇṭhābhyām nīlakaṇṭhaiḥ nīlakaṇṭhebhiḥ
Dativenīlakaṇṭhāya nīlakaṇṭhābhyām nīlakaṇṭhebhyaḥ
Ablativenīlakaṇṭhāt nīlakaṇṭhābhyām nīlakaṇṭhebhyaḥ
Genitivenīlakaṇṭhasya nīlakaṇṭhayoḥ nīlakaṇṭhānām
Locativenīlakaṇṭhe nīlakaṇṭhayoḥ nīlakaṇṭheṣu

Compound nīlakaṇṭha -

Adverb -nīlakaṇṭham -nīlakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria