Declension table of nīlācalakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativenīlācalakhaṇḍam nīlācalakhaṇḍe nīlācalakhaṇḍāni
Vocativenīlācalakhaṇḍa nīlācalakhaṇḍe nīlācalakhaṇḍāni
Accusativenīlācalakhaṇḍam nīlācalakhaṇḍe nīlācalakhaṇḍāni
Instrumentalnīlācalakhaṇḍena nīlācalakhaṇḍābhyām nīlācalakhaṇḍaiḥ
Dativenīlācalakhaṇḍāya nīlācalakhaṇḍābhyām nīlācalakhaṇḍebhyaḥ
Ablativenīlācalakhaṇḍāt nīlācalakhaṇḍābhyām nīlācalakhaṇḍebhyaḥ
Genitivenīlācalakhaṇḍasya nīlācalakhaṇḍayoḥ nīlācalakhaṇḍānām
Locativenīlācalakhaṇḍe nīlācalakhaṇḍayoḥ nīlācalakhaṇḍeṣu

Compound nīlācalakhaṇḍa -

Adverb -nīlācalakhaṇḍam -nīlācalakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria