Declension table of nīlāṇḍa

Deva

MasculineSingularDualPlural
Nominativenīlāṇḍaḥ nīlāṇḍau nīlāṇḍāḥ
Vocativenīlāṇḍa nīlāṇḍau nīlāṇḍāḥ
Accusativenīlāṇḍam nīlāṇḍau nīlāṇḍān
Instrumentalnīlāṇḍena nīlāṇḍābhyām nīlāṇḍaiḥ nīlāṇḍebhiḥ
Dativenīlāṇḍāya nīlāṇḍābhyām nīlāṇḍebhyaḥ
Ablativenīlāṇḍāt nīlāṇḍābhyām nīlāṇḍebhyaḥ
Genitivenīlāṇḍasya nīlāṇḍayoḥ nīlāṇḍānām
Locativenīlāṇḍe nīlāṇḍayoḥ nīlāṇḍeṣu

Compound nīlāṇḍa -

Adverb -nīlāṇḍam -nīlāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria