सुबन्तावली ?नीहारायितव्य

Roma

पुमान्एकद्विबहु
प्रथमानीहारायितव्यः नीहारायितव्यौ नीहारायितव्याः
सम्बोधनम्नीहारायितव्य नीहारायितव्यौ नीहारायितव्याः
द्वितीयानीहारायितव्यम् नीहारायितव्यौ नीहारायितव्यान्
तृतीयानीहारायितव्येन नीहारायितव्याभ्याम् नीहारायितव्यैः नीहारायितव्येभिः
चतुर्थीनीहारायितव्याय नीहारायितव्याभ्याम् नीहारायितव्येभ्यः
पञ्चमीनीहारायितव्यात् नीहारायितव्याभ्याम् नीहारायितव्येभ्यः
षष्ठीनीहारायितव्यस्य नीहारायितव्ययोः नीहारायितव्यानाम्
सप्तमीनीहारायितव्ये नीहारायितव्ययोः नीहारायितव्येषु

समास नीहारायितव्य

अव्यय ॰नीहारायितव्यम् ॰नीहारायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria