Declension table of nīḍaka

Deva

NeuterSingularDualPlural
Nominativenīḍakam nīḍake nīḍakāni
Vocativenīḍaka nīḍake nīḍakāni
Accusativenīḍakam nīḍake nīḍakāni
Instrumentalnīḍakena nīḍakābhyām nīḍakaiḥ
Dativenīḍakāya nīḍakābhyām nīḍakebhyaḥ
Ablativenīḍakāt nīḍakābhyām nīḍakebhyaḥ
Genitivenīḍakasya nīḍakayoḥ nīḍakānām
Locativenīḍake nīḍakayoḥ nīḍakeṣu

Compound nīḍaka -

Adverb -nīḍakam -nīḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria