Declension table of nīḍaja

Deva

MasculineSingularDualPlural
Nominativenīḍajaḥ nīḍajau nīḍajāḥ
Vocativenīḍaja nīḍajau nīḍajāḥ
Accusativenīḍajam nīḍajau nīḍajān
Instrumentalnīḍajena nīḍajābhyām nīḍajaiḥ nīḍajebhiḥ
Dativenīḍajāya nīḍajābhyām nīḍajebhyaḥ
Ablativenīḍajāt nīḍajābhyām nīḍajebhyaḥ
Genitivenīḍajasya nīḍajayoḥ nīḍajānām
Locativenīḍaje nīḍajayoḥ nīḍajeṣu

Compound nīḍaja -

Adverb -nīḍajam -nīḍajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria