Declension table of nihita

Deva

MasculineSingularDualPlural
Nominativenihitaḥ nihitau nihitāḥ
Vocativenihita nihitau nihitāḥ
Accusativenihitam nihitau nihitān
Instrumentalnihitena nihitābhyām nihitaiḥ nihitebhiḥ
Dativenihitāya nihitābhyām nihitebhyaḥ
Ablativenihitāt nihitābhyām nihitebhyaḥ
Genitivenihitasya nihitayoḥ nihitānām
Locativenihite nihitayoḥ nihiteṣu

Compound nihita -

Adverb -nihitam -nihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria