Declension table of nihata

Deva

NeuterSingularDualPlural
Nominativenihatam nihate nihatāni
Vocativenihata nihate nihatāni
Accusativenihatam nihate nihatāni
Instrumentalnihatena nihatābhyām nihataiḥ
Dativenihatāya nihatābhyām nihatebhyaḥ
Ablativenihatāt nihatābhyām nihatebhyaḥ
Genitivenihatasya nihatayoḥ nihatānām
Locativenihate nihatayoḥ nihateṣu

Compound nihata -

Adverb -nihatam -nihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria