Declension table of nihata

Deva

MasculineSingularDualPlural
Nominativenihataḥ nihatau nihatāḥ
Vocativenihata nihatau nihatāḥ
Accusativenihatam nihatau nihatān
Instrumentalnihatena nihatābhyām nihataiḥ nihatebhiḥ
Dativenihatāya nihatābhyām nihatebhyaḥ
Ablativenihatāt nihatābhyām nihatebhyaḥ
Genitivenihatasya nihatayoḥ nihatānām
Locativenihate nihatayoḥ nihateṣu

Compound nihata -

Adverb -nihatam -nihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria