Declension table of nihantṛ

Deva

NeuterSingularDualPlural
Nominativenihantṛ nihantṛṇī nihantṝṇi
Vocativenihantṛ nihantṛṇī nihantṝṇi
Accusativenihantṛ nihantṛṇī nihantṝṇi
Instrumentalnihantṛṇā nihantṛbhyām nihantṛbhiḥ
Dativenihantṛṇe nihantṛbhyām nihantṛbhyaḥ
Ablativenihantṛṇaḥ nihantṛbhyām nihantṛbhyaḥ
Genitivenihantṛṇaḥ nihantṛṇoḥ nihantṝṇām
Locativenihantṛṇi nihantṛṇoḥ nihantṛṣu

Compound nihantṛ -

Adverb -nihantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria