Declension table of nigrahasthāna

Deva

NeuterSingularDualPlural
Nominativenigrahasthānam nigrahasthāne nigrahasthānāni
Vocativenigrahasthāna nigrahasthāne nigrahasthānāni
Accusativenigrahasthānam nigrahasthāne nigrahasthānāni
Instrumentalnigrahasthānena nigrahasthānābhyām nigrahasthānaiḥ
Dativenigrahasthānāya nigrahasthānābhyām nigrahasthānebhyaḥ
Ablativenigrahasthānāt nigrahasthānābhyām nigrahasthānebhyaḥ
Genitivenigrahasthānasya nigrahasthānayoḥ nigrahasthānānām
Locativenigrahasthāne nigrahasthānayoḥ nigrahasthāneṣu

Compound nigrahasthāna -

Adverb -nigrahasthānam -nigrahasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria