Declension table of nighaṇṭuśeṣa

Deva

MasculineSingularDualPlural
Nominativenighaṇṭuśeṣaḥ nighaṇṭuśeṣau nighaṇṭuśeṣāḥ
Vocativenighaṇṭuśeṣa nighaṇṭuśeṣau nighaṇṭuśeṣāḥ
Accusativenighaṇṭuśeṣam nighaṇṭuśeṣau nighaṇṭuśeṣān
Instrumentalnighaṇṭuśeṣeṇa nighaṇṭuśeṣābhyām nighaṇṭuśeṣaiḥ nighaṇṭuśeṣebhiḥ
Dativenighaṇṭuśeṣāya nighaṇṭuśeṣābhyām nighaṇṭuśeṣebhyaḥ
Ablativenighaṇṭuśeṣāt nighaṇṭuśeṣābhyām nighaṇṭuśeṣebhyaḥ
Genitivenighaṇṭuśeṣasya nighaṇṭuśeṣayoḥ nighaṇṭuśeṣāṇām
Locativenighaṇṭuśeṣe nighaṇṭuśeṣayoḥ nighaṇṭuśeṣeṣu

Compound nighaṇṭuśeṣa -

Adverb -nighaṇṭuśeṣam -nighaṇṭuśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria