Declension table of nighaṇṭuratnākara

Deva

MasculineSingularDualPlural
Nominativenighaṇṭuratnākaraḥ nighaṇṭuratnākarau nighaṇṭuratnākarāḥ
Vocativenighaṇṭuratnākara nighaṇṭuratnākarau nighaṇṭuratnākarāḥ
Accusativenighaṇṭuratnākaram nighaṇṭuratnākarau nighaṇṭuratnākarān
Instrumentalnighaṇṭuratnākareṇa nighaṇṭuratnākarābhyām nighaṇṭuratnākaraiḥ nighaṇṭuratnākarebhiḥ
Dativenighaṇṭuratnākarāya nighaṇṭuratnākarābhyām nighaṇṭuratnākarebhyaḥ
Ablativenighaṇṭuratnākarāt nighaṇṭuratnākarābhyām nighaṇṭuratnākarebhyaḥ
Genitivenighaṇṭuratnākarasya nighaṇṭuratnākarayoḥ nighaṇṭuratnākarāṇām
Locativenighaṇṭuratnākare nighaṇṭuratnākarayoḥ nighaṇṭuratnākareṣu

Compound nighaṇṭuratnākara -

Adverb -nighaṇṭuratnākaram -nighaṇṭuratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria