Declension table of nighaṇṭu

Deva

MasculineSingularDualPlural
Nominativenighaṇṭuḥ nighaṇṭū nighaṇṭavaḥ
Vocativenighaṇṭo nighaṇṭū nighaṇṭavaḥ
Accusativenighaṇṭum nighaṇṭū nighaṇṭūn
Instrumentalnighaṇṭunā nighaṇṭubhyām nighaṇṭubhiḥ
Dativenighaṇṭave nighaṇṭubhyām nighaṇṭubhyaḥ
Ablativenighaṇṭoḥ nighaṇṭubhyām nighaṇṭubhyaḥ
Genitivenighaṇṭoḥ nighaṇṭvoḥ nighaṇṭūnām
Locativenighaṇṭau nighaṇṭvoḥ nighaṇṭuṣu

Compound nighaṇṭu -

Adverb -nighaṇṭu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria