Declension table of nighaṇṭa

Deva

MasculineSingularDualPlural
Nominativenighaṇṭaḥ nighaṇṭau nighaṇṭāḥ
Vocativenighaṇṭa nighaṇṭau nighaṇṭāḥ
Accusativenighaṇṭam nighaṇṭau nighaṇṭān
Instrumentalnighaṇṭena nighaṇṭābhyām nighaṇṭaiḥ nighaṇṭebhiḥ
Dativenighaṇṭāya nighaṇṭābhyām nighaṇṭebhyaḥ
Ablativenighaṇṭāt nighaṇṭābhyām nighaṇṭebhyaḥ
Genitivenighaṇṭasya nighaṇṭayoḥ nighaṇṭānām
Locativenighaṇṭe nighaṇṭayoḥ nighaṇṭeṣu

Compound nighaṇṭa -

Adverb -nighaṇṭam -nighaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria