Declension table of nigama

Deva

MasculineSingularDualPlural
Nominativenigamaḥ nigamau nigamāḥ
Vocativenigama nigamau nigamāḥ
Accusativenigamam nigamau nigamān
Instrumentalnigamena nigamābhyām nigamaiḥ nigamebhiḥ
Dativenigamāya nigamābhyām nigamebhyaḥ
Ablativenigamāt nigamābhyām nigamebhyaḥ
Genitivenigamasya nigamayoḥ nigamānām
Locativenigame nigamayoḥ nigameṣu

Compound nigama -

Adverb -nigamam -nigamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria