Declension table of nigadita

Deva

MasculineSingularDualPlural
Nominativenigaditaḥ nigaditau nigaditāḥ
Vocativenigadita nigaditau nigaditāḥ
Accusativenigaditam nigaditau nigaditān
Instrumentalnigaditena nigaditābhyām nigaditaiḥ nigaditebhiḥ
Dativenigaditāya nigaditābhyām nigaditebhyaḥ
Ablativenigaditāt nigaditābhyām nigaditebhyaḥ
Genitivenigaditasya nigaditayoḥ nigaditānām
Locativenigadite nigaditayoḥ nigaditeṣu

Compound nigadita -

Adverb -nigaditam -nigaditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria