Declension table of nigadana

Deva

NeuterSingularDualPlural
Nominativenigadanam nigadane nigadanāni
Vocativenigadana nigadane nigadanāni
Accusativenigadanam nigadane nigadanāni
Instrumentalnigadanena nigadanābhyām nigadanaiḥ
Dativenigadanāya nigadanābhyām nigadanebhyaḥ
Ablativenigadanāt nigadanābhyām nigadanebhyaḥ
Genitivenigadanasya nigadanayoḥ nigadanānām
Locativenigadane nigadanayoḥ nigadaneṣu

Compound nigadana -

Adverb -nigadanam -nigadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria