Declension table of nigaṇṭha

Deva

MasculineSingularDualPlural
Nominativenigaṇṭhaḥ nigaṇṭhau nigaṇṭhāḥ
Vocativenigaṇṭha nigaṇṭhau nigaṇṭhāḥ
Accusativenigaṇṭham nigaṇṭhau nigaṇṭhān
Instrumentalnigaṇṭhena nigaṇṭhābhyām nigaṇṭhaiḥ nigaṇṭhebhiḥ
Dativenigaṇṭhāya nigaṇṭhābhyām nigaṇṭhebhyaḥ
Ablativenigaṇṭhāt nigaṇṭhābhyām nigaṇṭhebhyaḥ
Genitivenigaṇṭhasya nigaṇṭhayoḥ nigaṇṭhānām
Locativenigaṇṭhe nigaṇṭhayoḥ nigaṇṭheṣu

Compound nigaṇṭha -

Adverb -nigaṇṭham -nigaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria