Declension table of nidrāvaśa

Deva

NeuterSingularDualPlural
Nominativenidrāvaśam nidrāvaśe nidrāvaśāni
Vocativenidrāvaśa nidrāvaśe nidrāvaśāni
Accusativenidrāvaśam nidrāvaśe nidrāvaśāni
Instrumentalnidrāvaśena nidrāvaśābhyām nidrāvaśaiḥ
Dativenidrāvaśāya nidrāvaśābhyām nidrāvaśebhyaḥ
Ablativenidrāvaśāt nidrāvaśābhyām nidrāvaśebhyaḥ
Genitivenidrāvaśasya nidrāvaśayoḥ nidrāvaśānām
Locativenidrāvaśe nidrāvaśayoḥ nidrāvaśeṣu

Compound nidrāvaśa -

Adverb -nidrāvaśam -nidrāvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria