Declension table of nidrānāśa

Deva

MasculineSingularDualPlural
Nominativenidrānāśaḥ nidrānāśau nidrānāśāḥ
Vocativenidrānāśa nidrānāśau nidrānāśāḥ
Accusativenidrānāśam nidrānāśau nidrānāśān
Instrumentalnidrānāśena nidrānāśābhyām nidrānāśaiḥ nidrānāśebhiḥ
Dativenidrānāśāya nidrānāśābhyām nidrānāśebhyaḥ
Ablativenidrānāśāt nidrānāśābhyām nidrānāśebhyaḥ
Genitivenidrānāśasya nidrānāśayoḥ nidrānāśānām
Locativenidrānāśe nidrānāśayoḥ nidrānāśeṣu

Compound nidrānāśa -

Adverb -nidrānāśam -nidrānāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria