Declension table of nidrāmagna

Deva

MasculineSingularDualPlural
Nominativenidrāmagnaḥ nidrāmagnau nidrāmagnāḥ
Vocativenidrāmagna nidrāmagnau nidrāmagnāḥ
Accusativenidrāmagnam nidrāmagnau nidrāmagnān
Instrumentalnidrāmagnena nidrāmagnābhyām nidrāmagnaiḥ nidrāmagnebhiḥ
Dativenidrāmagnāya nidrāmagnābhyām nidrāmagnebhyaḥ
Ablativenidrāmagnāt nidrāmagnābhyām nidrāmagnebhyaḥ
Genitivenidrāmagnasya nidrāmagnayoḥ nidrāmagnānām
Locativenidrāmagne nidrāmagnayoḥ nidrāmagneṣu

Compound nidrāmagna -

Adverb -nidrāmagnam -nidrāmagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria