Declension table of nididhyāsana

Deva

NeuterSingularDualPlural
Nominativenididhyāsanam nididhyāsane nididhyāsanāni
Vocativenididhyāsana nididhyāsane nididhyāsanāni
Accusativenididhyāsanam nididhyāsane nididhyāsanāni
Instrumentalnididhyāsanena nididhyāsanābhyām nididhyāsanaiḥ
Dativenididhyāsanāya nididhyāsanābhyām nididhyāsanebhyaḥ
Ablativenididhyāsanāt nididhyāsanābhyām nididhyāsanebhyaḥ
Genitivenididhyāsanasya nididhyāsanayoḥ nididhyāsanānām
Locativenididhyāsane nididhyāsanayoḥ nididhyāsaneṣu

Compound nididhyāsana -

Adverb -nididhyāsanam -nididhyāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria