Declension table of nidhuvana

Deva

NeuterSingularDualPlural
Nominativenidhuvanam nidhuvane nidhuvanāni
Vocativenidhuvana nidhuvane nidhuvanāni
Accusativenidhuvanam nidhuvane nidhuvanāni
Instrumentalnidhuvanena nidhuvanābhyām nidhuvanaiḥ
Dativenidhuvanāya nidhuvanābhyām nidhuvanebhyaḥ
Ablativenidhuvanāt nidhuvanābhyām nidhuvanebhyaḥ
Genitivenidhuvanasya nidhuvanayoḥ nidhuvanānām
Locativenidhuvane nidhuvanayoḥ nidhuvaneṣu

Compound nidhuvana -

Adverb -nidhuvanam -nidhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria