Declension table of nidhi

Deva

MasculineSingularDualPlural
Nominativenidhiḥ nidhī nidhayaḥ
Vocativenidhe nidhī nidhayaḥ
Accusativenidhim nidhī nidhīn
Instrumentalnidhinā nidhibhyām nidhibhiḥ
Dativenidhaye nidhibhyām nidhibhyaḥ
Ablativenidheḥ nidhibhyām nidhibhyaḥ
Genitivenidheḥ nidhyoḥ nidhīnām
Locativenidhau nidhyoḥ nidhiṣu

Compound nidhi -

Adverb -nidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria