Declension table of nidhāna

Deva

NeuterSingularDualPlural
Nominativenidhānam nidhāne nidhānāni
Vocativenidhāna nidhāne nidhānāni
Accusativenidhānam nidhāne nidhānāni
Instrumentalnidhānena nidhānābhyām nidhānaiḥ
Dativenidhānāya nidhānābhyām nidhānebhyaḥ
Ablativenidhānāt nidhānābhyām nidhānebhyaḥ
Genitivenidhānasya nidhānayoḥ nidhānānām
Locativenidhāne nidhānayoḥ nidhāneṣu

Compound nidhāna -

Adverb -nidhānam -nidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria