Declension table of nidarśita

Deva

NeuterSingularDualPlural
Nominativenidarśitam nidarśite nidarśitāni
Vocativenidarśita nidarśite nidarśitāni
Accusativenidarśitam nidarśite nidarśitāni
Instrumentalnidarśitena nidarśitābhyām nidarśitaiḥ
Dativenidarśitāya nidarśitābhyām nidarśitebhyaḥ
Ablativenidarśitāt nidarśitābhyām nidarśitebhyaḥ
Genitivenidarśitasya nidarśitayoḥ nidarśitānām
Locativenidarśite nidarśitayoḥ nidarśiteṣu

Compound nidarśita -

Adverb -nidarśitam -nidarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria