Declension table of nidarśana

Deva

NeuterSingularDualPlural
Nominativenidarśanam nidarśane nidarśanāni
Vocativenidarśana nidarśane nidarśanāni
Accusativenidarśanam nidarśane nidarśanāni
Instrumentalnidarśanena nidarśanābhyām nidarśanaiḥ
Dativenidarśanāya nidarśanābhyām nidarśanebhyaḥ
Ablativenidarśanāt nidarśanābhyām nidarśanebhyaḥ
Genitivenidarśanasya nidarśanayoḥ nidarśanānām
Locativenidarśane nidarśanayoḥ nidarśaneṣu

Compound nidarśana -

Adverb -nidarśanam -nidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria