Declension table of nidarśana

Deva

MasculineSingularDualPlural
Nominativenidarśanaḥ nidarśanau nidarśanāḥ
Vocativenidarśana nidarśanau nidarśanāḥ
Accusativenidarśanam nidarśanau nidarśanān
Instrumentalnidarśanena nidarśanābhyām nidarśanaiḥ nidarśanebhiḥ
Dativenidarśanāya nidarśanābhyām nidarśanebhyaḥ
Ablativenidarśanāt nidarśanābhyām nidarśanebhyaḥ
Genitivenidarśanasya nidarśanayoḥ nidarśanānām
Locativenidarśane nidarśanayoḥ nidarśaneṣu

Compound nidarśana -

Adverb -nidarśanam -nidarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria