Declension table of nidarśaka

Deva

NeuterSingularDualPlural
Nominativenidarśakam nidarśake nidarśakāni
Vocativenidarśaka nidarśake nidarśakāni
Accusativenidarśakam nidarśake nidarśakāni
Instrumentalnidarśakena nidarśakābhyām nidarśakaiḥ
Dativenidarśakāya nidarśakābhyām nidarśakebhyaḥ
Ablativenidarśakāt nidarśakābhyām nidarśakebhyaḥ
Genitivenidarśakasya nidarśakayoḥ nidarśakānām
Locativenidarśake nidarśakayoḥ nidarśakeṣu

Compound nidarśaka -

Adverb -nidarśakam -nidarśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria