Declension table of nidāna

Deva

NeuterSingularDualPlural
Nominativenidānam nidāne nidānāni
Vocativenidāna nidāne nidānāni
Accusativenidānam nidāne nidānāni
Instrumentalnidānena nidānābhyām nidānaiḥ
Dativenidānāya nidānābhyām nidānebhyaḥ
Ablativenidānāt nidānābhyām nidānebhyaḥ
Genitivenidānasya nidānayoḥ nidānānām
Locativenidāne nidānayoḥ nidāneṣu

Compound nidāna -

Adverb -nidānam -nidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria