Declension table of nidāghakāla

Deva

MasculineSingularDualPlural
Nominativenidāghakālaḥ nidāghakālau nidāghakālāḥ
Vocativenidāghakāla nidāghakālau nidāghakālāḥ
Accusativenidāghakālam nidāghakālau nidāghakālān
Instrumentalnidāghakālena nidāghakālābhyām nidāghakālaiḥ nidāghakālebhiḥ
Dativenidāghakālāya nidāghakālābhyām nidāghakālebhyaḥ
Ablativenidāghakālāt nidāghakālābhyām nidāghakālebhyaḥ
Genitivenidāghakālasya nidāghakālayoḥ nidāghakālānām
Locativenidāghakāle nidāghakālayoḥ nidāghakāleṣu

Compound nidāghakāla -

Adverb -nidāghakālam -nidāghakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria