Declension table of nibiḍa

Deva

MasculineSingularDualPlural
Nominativenibiḍaḥ nibiḍau nibiḍāḥ
Vocativenibiḍa nibiḍau nibiḍāḥ
Accusativenibiḍam nibiḍau nibiḍān
Instrumentalnibiḍena nibiḍābhyām nibiḍaiḥ nibiḍebhiḥ
Dativenibiḍāya nibiḍābhyām nibiḍebhyaḥ
Ablativenibiḍāt nibiḍābhyām nibiḍebhyaḥ
Genitivenibiḍasya nibiḍayoḥ nibiḍānām
Locativenibiḍe nibiḍayoḥ nibiḍeṣu

Compound nibiḍa -

Adverb -nibiḍam -nibiḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria