Declension table of nibandha

Deva

MasculineSingularDualPlural
Nominativenibandhaḥ nibandhau nibandhāḥ
Vocativenibandha nibandhau nibandhāḥ
Accusativenibandham nibandhau nibandhān
Instrumentalnibandhena nibandhābhyām nibandhaiḥ nibandhebhiḥ
Dativenibandhāya nibandhābhyām nibandhebhyaḥ
Ablativenibandhāt nibandhābhyām nibandhebhyaḥ
Genitivenibandhasya nibandhayoḥ nibandhānām
Locativenibandhe nibandhayoḥ nibandheṣu

Compound nibandha -

Adverb -nibandham -nibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria