Declension table of nibaddha

Deva

MasculineSingularDualPlural
Nominativenibaddhaḥ nibaddhau nibaddhāḥ
Vocativenibaddha nibaddhau nibaddhāḥ
Accusativenibaddham nibaddhau nibaddhān
Instrumentalnibaddhena nibaddhābhyām nibaddhaiḥ nibaddhebhiḥ
Dativenibaddhāya nibaddhābhyām nibaddhebhyaḥ
Ablativenibaddhāt nibaddhābhyām nibaddhebhyaḥ
Genitivenibaddhasya nibaddhayoḥ nibaddhānām
Locativenibaddhe nibaddhayoḥ nibaddheṣu

Compound nibaddha -

Adverb -nibaddham -nibaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria