Declension table of niṣyanda

Deva

MasculineSingularDualPlural
Nominativeniṣyandaḥ niṣyandau niṣyandāḥ
Vocativeniṣyanda niṣyandau niṣyandāḥ
Accusativeniṣyandam niṣyandau niṣyandān
Instrumentalniṣyandena niṣyandābhyām niṣyandaiḥ niṣyandebhiḥ
Dativeniṣyandāya niṣyandābhyām niṣyandebhyaḥ
Ablativeniṣyandāt niṣyandābhyām niṣyandebhyaḥ
Genitiveniṣyandasya niṣyandayoḥ niṣyandānām
Locativeniṣyande niṣyandayoḥ niṣyandeṣu

Compound niṣyanda -

Adverb -niṣyandam -niṣyandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria