Declension table of niṣūdana

Deva

NeuterSingularDualPlural
Nominativeniṣūdanam niṣūdane niṣūdanāni
Vocativeniṣūdana niṣūdane niṣūdanāni
Accusativeniṣūdanam niṣūdane niṣūdanāni
Instrumentalniṣūdanena niṣūdanābhyām niṣūdanaiḥ
Dativeniṣūdanāya niṣūdanābhyām niṣūdanebhyaḥ
Ablativeniṣūdanāt niṣūdanābhyām niṣūdanebhyaḥ
Genitiveniṣūdanasya niṣūdanayoḥ niṣūdanānām
Locativeniṣūdane niṣūdanayoḥ niṣūdaneṣu

Compound niṣūdana -

Adverb -niṣūdanam -niṣūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria