Declension table of niṣpanda

Deva

MasculineSingularDualPlural
Nominativeniṣpandaḥ niṣpandau niṣpandāḥ
Vocativeniṣpanda niṣpandau niṣpandāḥ
Accusativeniṣpandam niṣpandau niṣpandān
Instrumentalniṣpandena niṣpandābhyām niṣpandaiḥ niṣpandebhiḥ
Dativeniṣpandāya niṣpandābhyām niṣpandebhyaḥ
Ablativeniṣpandāt niṣpandābhyām niṣpandebhyaḥ
Genitiveniṣpandasya niṣpandayoḥ niṣpandānām
Locativeniṣpande niṣpandayoḥ niṣpandeṣu

Compound niṣpanda -

Adverb -niṣpandam -niṣpandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria