Declension table of niṣpādikā

Deva

FeminineSingularDualPlural
Nominativeniṣpādikā niṣpādike niṣpādikāḥ
Vocativeniṣpādike niṣpādike niṣpādikāḥ
Accusativeniṣpādikām niṣpādike niṣpādikāḥ
Instrumentalniṣpādikayā niṣpādikābhyām niṣpādikābhiḥ
Dativeniṣpādikāyai niṣpādikābhyām niṣpādikābhyaḥ
Ablativeniṣpādikāyāḥ niṣpādikābhyām niṣpādikābhyaḥ
Genitiveniṣpādikāyāḥ niṣpādikayoḥ niṣpādikānām
Locativeniṣpādikāyām niṣpādikayoḥ niṣpādikāsu

Adverb -niṣpādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria