Declension table of niṣpāṇḍitya

Deva

MasculineSingularDualPlural
Nominativeniṣpāṇḍityaḥ niṣpāṇḍityau niṣpāṇḍityāḥ
Vocativeniṣpāṇḍitya niṣpāṇḍityau niṣpāṇḍityāḥ
Accusativeniṣpāṇḍityam niṣpāṇḍityau niṣpāṇḍityān
Instrumentalniṣpāṇḍityena niṣpāṇḍityābhyām niṣpāṇḍityaiḥ niṣpāṇḍityebhiḥ
Dativeniṣpāṇḍityāya niṣpāṇḍityābhyām niṣpāṇḍityebhyaḥ
Ablativeniṣpāṇḍityāt niṣpāṇḍityābhyām niṣpāṇḍityebhyaḥ
Genitiveniṣpāṇḍityasya niṣpāṇḍityayoḥ niṣpāṇḍityānām
Locativeniṣpāṇḍitye niṣpāṇḍityayoḥ niṣpāṇḍityeṣu

Compound niṣpāṇḍitya -

Adverb -niṣpāṇḍityam -niṣpāṇḍityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria