Declension table of niṣkuṭa

Deva

MasculineSingularDualPlural
Nominativeniṣkuṭaḥ niṣkuṭau niṣkuṭāḥ
Vocativeniṣkuṭa niṣkuṭau niṣkuṭāḥ
Accusativeniṣkuṭam niṣkuṭau niṣkuṭān
Instrumentalniṣkuṭena niṣkuṭābhyām niṣkuṭaiḥ niṣkuṭebhiḥ
Dativeniṣkuṭāya niṣkuṭābhyām niṣkuṭebhyaḥ
Ablativeniṣkuṭāt niṣkuṭābhyām niṣkuṭebhyaḥ
Genitiveniṣkuṭasya niṣkuṭayoḥ niṣkuṭānām
Locativeniṣkuṭe niṣkuṭayoḥ niṣkuṭeṣu

Compound niṣkuṭa -

Adverb -niṣkuṭam -niṣkuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria