Declension table of niṣkiñcana

Deva

MasculineSingularDualPlural
Nominativeniṣkiñcanaḥ niṣkiñcanau niṣkiñcanāḥ
Vocativeniṣkiñcana niṣkiñcanau niṣkiñcanāḥ
Accusativeniṣkiñcanam niṣkiñcanau niṣkiñcanān
Instrumentalniṣkiñcanena niṣkiñcanābhyām niṣkiñcanaiḥ niṣkiñcanebhiḥ
Dativeniṣkiñcanāya niṣkiñcanābhyām niṣkiñcanebhyaḥ
Ablativeniṣkiñcanāt niṣkiñcanābhyām niṣkiñcanebhyaḥ
Genitiveniṣkiñcanasya niṣkiñcanayoḥ niṣkiñcanānām
Locativeniṣkiñcane niṣkiñcanayoḥ niṣkiñcaneṣu

Compound niṣkiñcana -

Adverb -niṣkiñcanam -niṣkiñcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria