Declension table of niṣkāsa

Deva

MasculineSingularDualPlural
Nominativeniṣkāsaḥ niṣkāsau niṣkāsāḥ
Vocativeniṣkāsa niṣkāsau niṣkāsāḥ
Accusativeniṣkāsam niṣkāsau niṣkāsān
Instrumentalniṣkāsena niṣkāsābhyām niṣkāsaiḥ niṣkāsebhiḥ
Dativeniṣkāsāya niṣkāsābhyām niṣkāsebhyaḥ
Ablativeniṣkāsāt niṣkāsābhyām niṣkāsebhyaḥ
Genitiveniṣkāsasya niṣkāsayoḥ niṣkāsānām
Locativeniṣkāse niṣkāsayoḥ niṣkāseṣu

Compound niṣkāsa -

Adverb -niṣkāsam -niṣkāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria