Declension table of niṣkāraṇa

Deva

NeuterSingularDualPlural
Nominativeniṣkāraṇam niṣkāraṇe niṣkāraṇāni
Vocativeniṣkāraṇa niṣkāraṇe niṣkāraṇāni
Accusativeniṣkāraṇam niṣkāraṇe niṣkāraṇāni
Instrumentalniṣkāraṇena niṣkāraṇābhyām niṣkāraṇaiḥ
Dativeniṣkāraṇāya niṣkāraṇābhyām niṣkāraṇebhyaḥ
Ablativeniṣkāraṇāt niṣkāraṇābhyām niṣkāraṇebhyaḥ
Genitiveniṣkāraṇasya niṣkāraṇayoḥ niṣkāraṇānām
Locativeniṣkāraṇe niṣkāraṇayoḥ niṣkāraṇeṣu

Compound niṣkāraṇa -

Adverb -niṣkāraṇam -niṣkāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria