Declension table of niṣkāmakarman

Deva

NeuterSingularDualPlural
Nominativeniṣkāmakarma niṣkāmakarmaṇī niṣkāmakarmāṇi
Vocativeniṣkāmakarman niṣkāmakarma niṣkāmakarmaṇī niṣkāmakarmāṇi
Accusativeniṣkāmakarma niṣkāmakarmaṇī niṣkāmakarmāṇi
Instrumentalniṣkāmakarmaṇā niṣkāmakarmabhyām niṣkāmakarmabhiḥ
Dativeniṣkāmakarmaṇe niṣkāmakarmabhyām niṣkāmakarmabhyaḥ
Ablativeniṣkāmakarmaṇaḥ niṣkāmakarmabhyām niṣkāmakarmabhyaḥ
Genitiveniṣkāmakarmaṇaḥ niṣkāmakarmaṇoḥ niṣkāmakarmaṇām
Locativeniṣkāmakarmaṇi niṣkāmakarmaṇoḥ niṣkāmakarmasu

Compound niṣkāmakarma -

Adverb -niṣkāmakarma -niṣkāmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria