Declension table of niṣkāma

Deva

MasculineSingularDualPlural
Nominativeniṣkāmaḥ niṣkāmau niṣkāmāḥ
Vocativeniṣkāma niṣkāmau niṣkāmāḥ
Accusativeniṣkāmam niṣkāmau niṣkāmān
Instrumentalniṣkāmeṇa niṣkāmābhyām niṣkāmaiḥ niṣkāmebhiḥ
Dativeniṣkāmāya niṣkāmābhyām niṣkāmebhyaḥ
Ablativeniṣkāmāt niṣkāmābhyām niṣkāmebhyaḥ
Genitiveniṣkāmasya niṣkāmayoḥ niṣkāmāṇām
Locativeniṣkāme niṣkāmayoḥ niṣkāmeṣu

Compound niṣkāma -

Adverb -niṣkāmam -niṣkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria