Declension table of niṣka

Deva

MasculineSingularDualPlural
Nominativeniṣkaḥ niṣkau niṣkāḥ
Vocativeniṣka niṣkau niṣkāḥ
Accusativeniṣkam niṣkau niṣkān
Instrumentalniṣkeṇa niṣkābhyām niṣkaiḥ niṣkebhiḥ
Dativeniṣkāya niṣkābhyām niṣkebhyaḥ
Ablativeniṣkāt niṣkābhyām niṣkebhyaḥ
Genitiveniṣkasya niṣkayoḥ niṣkāṇām
Locativeniṣke niṣkayoḥ niṣkeṣu

Compound niṣka -

Adverb -niṣkam -niṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria