Declension table of niṣkaṇṭaka

Deva

NeuterSingularDualPlural
Nominativeniṣkaṇṭakam niṣkaṇṭake niṣkaṇṭakāni
Vocativeniṣkaṇṭaka niṣkaṇṭake niṣkaṇṭakāni
Accusativeniṣkaṇṭakam niṣkaṇṭake niṣkaṇṭakāni
Instrumentalniṣkaṇṭakena niṣkaṇṭakābhyām niṣkaṇṭakaiḥ
Dativeniṣkaṇṭakāya niṣkaṇṭakābhyām niṣkaṇṭakebhyaḥ
Ablativeniṣkaṇṭakāt niṣkaṇṭakābhyām niṣkaṇṭakebhyaḥ
Genitiveniṣkaṇṭakasya niṣkaṇṭakayoḥ niṣkaṇṭakānām
Locativeniṣkaṇṭake niṣkaṇṭakayoḥ niṣkaṇṭakeṣu

Compound niṣkaṇṭaka -

Adverb -niṣkaṇṭakam -niṣkaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria