Declension table of niṣkaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeniṣkaṇṭakaḥ niṣkaṇṭakau niṣkaṇṭakāḥ
Vocativeniṣkaṇṭaka niṣkaṇṭakau niṣkaṇṭakāḥ
Accusativeniṣkaṇṭakam niṣkaṇṭakau niṣkaṇṭakān
Instrumentalniṣkaṇṭakena niṣkaṇṭakābhyām niṣkaṇṭakaiḥ niṣkaṇṭakebhiḥ
Dativeniṣkaṇṭakāya niṣkaṇṭakābhyām niṣkaṇṭakebhyaḥ
Ablativeniṣkaṇṭakāt niṣkaṇṭakābhyām niṣkaṇṭakebhyaḥ
Genitiveniṣkaṇṭakasya niṣkaṇṭakayoḥ niṣkaṇṭakānām
Locativeniṣkaṇṭake niṣkaṇṭakayoḥ niṣkaṇṭakeṣu

Compound niṣkaṇṭaka -

Adverb -niṣkaṇṭakam -niṣkaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria