Declension table of niṣkṛta

Deva

NeuterSingularDualPlural
Nominativeniṣkṛtam niṣkṛte niṣkṛtāni
Vocativeniṣkṛta niṣkṛte niṣkṛtāni
Accusativeniṣkṛtam niṣkṛte niṣkṛtāni
Instrumentalniṣkṛtena niṣkṛtābhyām niṣkṛtaiḥ
Dativeniṣkṛtāya niṣkṛtābhyām niṣkṛtebhyaḥ
Ablativeniṣkṛtāt niṣkṛtābhyām niṣkṛtebhyaḥ
Genitiveniṣkṛtasya niṣkṛtayoḥ niṣkṛtānām
Locativeniṣkṛte niṣkṛtayoḥ niṣkṛteṣu

Compound niṣkṛta -

Adverb -niṣkṛtam -niṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria